Singers of the Art of Living - Bhavanyastakam текст и перевод песни

На странице представлены текст и перевод с латышского на русский язык песни «Bhavanyastakam» из альбома «Sacred Chants of Shiva» группы Singers of the Art of Living.

Текст песни

Na tāto na mātā na bandhurna dātā Na putro na putrī na bhṛtyo na bhartā| Na jāyā na vidyā na vṛttirmamaiva Gatistvaḿ gatistvaḿ tvamekā bhavāni||1 Bhavābdhāvapāre mahāduḥkhabhīru Papāta prakāmī pralobhī pramattaḥ| Kusaḿsārapāśaprabaddhaḥ sadāhaḿ Gatistvaḿ gatistvaḿ tvamekā bhavāni||2 Na jānāmi dānaḿ na ca dhyānayogaḿ Na jānāmi tantraḿ na ca stotramantram| Na jānāmi pūjāḿ na ca nyāsayogaḿ Gatistvaḿ gatistvaḿ tvamekā bhavāni||3 Na jānāmi puṇyaḿ na jānāmi tīrthaḿ Na jānāmi muktiḿ layaḿ vā kadācit| Na jānāmi bhaktiḿ vrataḿ vāpi māta- Rgatistvaḿ gatistvaḿ tvamekā bhavāni||4 Kukarmī kusańgī kubuddhiḥ kudāsaḥ Kulācārahīnaḥ kadācāralīnaḥ| Kudṛṣṭiḥ kuvākyaprabandhaḥ sadāhaḿ Gatistvaḿ gatistvaḿ tvamekā bhavāni||5 Prajeśaḿ rameśaḿ maheśaḿ sureśaḿ Dineśaḿ niśītheśvaraḿ vā kadācit| Na jānāmi cānyatsadāhaḿ śaraṇye Gatistvaḿ gatistvaḿ tvamekā bhavāni||6 Vivāde viṣāde pramāde pravāse Jale cānale parvate śatrumadhye| Araṇye śaraṇye sadā māḿ prapāhi Gatistvaḿ gatistvaḿ tvamekā bhavāni||7 Anātho daridro jarārogayukto Mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ| Vipattau praviṣṭaḥ praṇaṣṭaḥ sadāhaḿ Gatistvaḿ gatistvaḿ tvamekā bhavāni||8

Перевод песни

Na tāto na mātā na bandhurna dātā Na putro na putrī na bhṛtyo na bhartā| Na jāyā na vidyā na vṛttirmamaiva Gatistvaḿ gatistvaḿ tvamekā bhavāni||1 Bhavābdhāvapāre mahāduḥkhabhīru Papāta prakāmī pralobhī pramattaḥ| Kusaḿsārapāśaprabaddhaḥ sadāhaḿ Gatistvaḿ gatistvaḿ tvamekā bhavāni||2 Na jānāmi dānaḿ na ca dhyānayogaḿ Na jānāmi tantraḿ na ca stotramantram| Na jānāmi pūjāḿ na ca nyāsayogaḿ Gatistvaḿ gatistvaḿ tvamekā bhavāni||3 Na jānāmi puṇyaḿ na jānāmi tīrthaḿ Na jānāmi muktiḿ layaḿ ве kadācit| Na jānāmi bhaktiḿ vrataḿ vāpi māta- Rgatistvaḿ gatistvaḿ tvamekā bhavāni||4 Kukarmī kusańgī kubuddhiḥ kudāsaḥ Kulācārahīnaḥ kadācāralīnaḥ| Kudṛṣṭiḥ kuvākyaprabandhaḥ sadāhaḿ Gatistvaḿ gatistvaḿ tvamekā bhavāni||5 Prajeśaḿ rameśaḿ maheśaḿ sureśaḿ Dineśaḿ niśītheśvaraḿ ве kadācit| Na jānāmi cānyatsadāhaḿ śaraṇye Gatistvaḿ gatistvaḿ tvamekā bhavāni||6 Vivāde viṣāde pramāde pravāse Jale cānale parvate śatrumadhye| Araṇye śaraṇye sadā māḿ prapāhi Gatistvaḿ gatistvaḿ tvamekā bhavāni||7 Anātho daridro jarārogayukto Mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ| Vipattau praviṣṭaḥ praṇaṣṭaḥ sadāhaḿ Gatistvaḿ gatistvaḿ tvamekā bhavāni||8