Singers of the Art of Living - Bhavanyastakam текст и перевод песни

На странице представлены текст и перевод с латышского на русский язык песни «Bhavanyastakam» из альбома «Sacred Chants of Shiva» группы Singers of the Art of Living.

Текст песни

Na tāto na mātā na bandhurna dātā
Na putro na putrī na bhṛtyo na bhartā|
Na jāyā na vidyā na vṛttirmamaiva
Gatistvaḿ gatistvaḿ tvamekā bhavāni||1
Bhavābdhāvapāre mahāduḥkhabhīru
Papāta prakāmī pralobhī pramattaḥ|
Kusaḿsārapāśaprabaddhaḥ sadāhaḿ
Gatistvaḿ gatistvaḿ tvamekā bhavāni||2
Na jānāmi dānaḿ na ca dhyānayogaḿ
Na jānāmi tantraḿ na ca stotramantram|
Na jānāmi pūjāḿ na ca nyāsayogaḿ
Gatistvaḿ gatistvaḿ tvamekā bhavāni||3
Na jānāmi puṇyaḿ na jānāmi tīrthaḿ
Na jānāmi muktiḿ layaḿ vā kadācit|
Na jānāmi bhaktiḿ vrataḿ vāpi māta-
Rgatistvaḿ gatistvaḿ tvamekā bhavāni||4
Kukarmī kusańgī kubuddhiḥ kudāsaḥ
Kulācārahīnaḥ kadācāralīnaḥ|
Kudṛṣṭiḥ kuvākyaprabandhaḥ sadāhaḿ
Gatistvaḿ gatistvaḿ tvamekā bhavāni||5
Prajeśaḿ rameśaḿ maheśaḿ sureśaḿ
Dineśaḿ niśītheśvaraḿ vā kadācit|
Na jānāmi cānyatsadāhaḿ śaraṇye
Gatistvaḿ gatistvaḿ tvamekā bhavāni||6
Vivāde viṣāde pramāde pravāse
Jale cānale parvate śatrumadhye|
Araṇye śaraṇye sadā māḿ prapāhi
Gatistvaḿ gatistvaḿ tvamekā bhavāni||7
Anātho daridro jarārogayukto
Mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ|
Vipattau praviṣṭaḥ praṇaṣṭaḥ sadāhaḿ
Gatistvaḿ gatistvaḿ tvamekā bhavāni||8

Перевод песни

Na tāto na mātā na bandhurna dātā
Na putro na putrī na bhṛtyo na bhartā|
Na jāyā na vidyā na vṛttirmamaiva
Gatistvaḿ gatistvaḿ tvamekā bhavāni||1
Bhavābdhāvapāre mahāduḥkhabhīru
Papāta prakāmī pralobhī pramattaḥ|
Kusaḿsārapāśaprabaddhaḥ sadāhaḿ
Gatistvaḿ gatistvaḿ tvamekā bhavāni||2
Na jānāmi dānaḿ na ca dhyānayogaḿ
Na jānāmi tantraḿ na ca stotramantram|
Na jānāmi pūjāḿ na ca nyāsayogaḿ
Gatistvaḿ gatistvaḿ tvamekā bhavāni||3
Na jānāmi puṇyaḿ na jānāmi tīrthaḿ
Na jānāmi muktiḿ layaḿ ве kadācit|
Na jānāmi bhaktiḿ vrataḿ vāpi māta-
Rgatistvaḿ gatistvaḿ tvamekā bhavāni||4
Kukarmī kusańgī kubuddhiḥ kudāsaḥ
Kulācārahīnaḥ kadācāralīnaḥ|
Kudṛṣṭiḥ kuvākyaprabandhaḥ sadāhaḿ
Gatistvaḿ gatistvaḿ tvamekā bhavāni||5
Prajeśaḿ rameśaḿ maheśaḿ sureśaḿ
Dineśaḿ niśītheśvaraḿ ве kadācit|
Na jānāmi cānyatsadāhaḿ śaraṇye
Gatistvaḿ gatistvaḿ tvamekā bhavāni||6
Vivāde viṣāde pramāde pravāse
Jale cānale parvate śatrumadhye|
Araṇye śaraṇye sadā māḿ prapāhi
Gatistvaḿ gatistvaḿ tvamekā bhavāni||7
Anātho daridro jarārogayukto
Mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ|
Vipattau praviṣṭaḥ praṇaṣṭaḥ sadāhaḿ
Gatistvaḿ gatistvaḿ tvamekā bhavāni||8